संस्कृत समास की परिभाषा,प्रकार,विग्रह,विशेषता - Samas Definition,Types,Function


समास



*समासः -* 

*परिभाषा:-* *अनेकेषां_पदानां_एकपदी_भवनं_समासः।*
 *व्याख्या:-*
दो या दो से अधिक पदों का एक पद हो जाना , समास कहलाता है ।
*समास’ शब्द का शाब्दिक अर्थ होता है ‘छोटा-रूप’।*

यथा :- दिनं दिनं प्रति - प्रतिदिनं ।

*समास_विग्रह :-* 
किसी समस्त पद या सामासिक शब्द को उसके विभिन्न पदों एवं विभक्ति सहित पृथक् करने
की क्रिया को समास का विग्रह कहते हैं।

*समासा: द्विधा :-*

1- केवलसमास: ।
2- विशेषसमास: ।

*केवलसमास: -* तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: । 
अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) । 

*विशेषसमास: -*
विशेषसमास: चतुर्धा -

*1- ★अव्ययीभावसमास: -*
*सूत्र :-* *पूर्वपदार्थप्रधानो_अव्ययीभाव: ।* 
         यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते । अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव । 
*(Note :-
*(i) इसका पहला पद या पूरा पद अव्यय होता है।*

*(ii) उपसर्ग युक्त पद भी अव्ययीभव समास होते हैं।)*

*यथा:-*
 ★समीपार्थक: - कृष्‍णस्‍य समीपम् - उपकृष्‍णम् 

★अभावार्थक: - मक्षिकाणाम् अभाव: - निर्मक्षिकम्

★योग्‍यतार्थक: - रूपस्‍य योग्‍यम् - अनुरूपम् 

★वीप्सार्थक: - दिनं दिनं प्रति - प्रतिदिनम्

★पदार्थानतिवृ्‍यर्थक: - शक्तिम् अनतिक्रम्य 

★मर्यादार्थक: - आ मुक्‍ते: - आमुक्ति: (संसार:)

★अभिविध्यर्थक: - आ बालेभ्‍य: - आबालम् (हरिभक्ति:)

★आभिमुख्यार्थक: - अग्निम् अभि - अभ्‍यग्नि

★मात्रार्थक: - शाकस्‍य लेश: - शाकप्रति 

★अवधारणार्थक: - यावन्‍त: श्‍लोका: - यावच्‍छ्लोकम्

★पारेशब्दयुक्‍त: - पारे समुद्रस्‍य - पारेसमुद्रम् 

★मध्येशबदयुक्त: - मध्‍ये गंगाया: - मध्‍येगंगम्  *आदि ।*


*2- ★तत्पुरुषसमास: -*

*सूत्र :-* *उत्तरपदार्थप्रधानो_तत्पुरुष: ।*
       यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुषसमास: । 
*(Note :-कारक चिन्हों से विग्रह वाला समास तत्पुरुष समास होता है ।)*

*यथा:-*
★प्रथमा तत्‍पुरूष: - अर्धं ग्रामस्‍य - अर्धग्राम: 

★द्वितीया तत्‍पुरूष: - गृहं गत: - गृहगत:

★तृतीया तत्‍पुरूष: - नखै: भिन्‍न: - नखभिन्‍न: 

★चतुर्थी तत्‍पुरूष: - गवे हितम् - गोहितम्

★पंचमी तत्‍पुरूष: - चोरात् भयम् - चोरभयम् 

★षष्‍ठी तत्‍पुरूष: - वृक्षस्‍य मूलम् - वृक्षमूलम्

★सप्‍तमी तत्‍पुरूष: - कार्ये कुशल: - कार्यकुशल: आदि।


    *★क.द्विगु: समास:*

  *सूत्र:- संख्यपुर्वो_द्विगु ।*
     द्विगुसमास: अपि तत्‍पुरुषस्‍यैव भेद: ।  
                 एष: त्रिधा ।
 *(Note:- द्विगु समास में प्रायः पूर्वपद संख्यावाचक होता है।)*
   *यथा :-*
  ★समाहारद्विगु: - त्रयाणां लोकानां समाहार: - त्रिलोकी 

  ★तत्रितार्थद्विगु: - षण्‍णां मातृणाम् अपत्‍यम् -  षाण्‍मातुर: 

   ★उत्‍तरपदद्विगु: - पंच गाव: धनं यस्‍य स: - पंचगवधन: आदि ।

  *★ख. कर्मधारय: समास:*

*सूत्र :-तत्पुरुष: समानाधिकरणः कर्मधारय: ।*

कर्मधारयसमास: अपि तत्‍पुरुषस्‍यैव एक: अन्‍य: भेद: ।  कर्मधारयसमास: नवधा ।

*(Note :- कर्मधारय समास में एक पद विशेषण होता है तो दूसरा पद विशेष्य।)*

★विशेषणपूर्वपद: - नीलो मेघ: - नीलमेघ
★विशेषणोत्‍तरपद: - वैयाकरण: खसूचि: - वैयाकरणखसूचि:

★विशेषणोभयपद: - शीतम् उष्‍णम् - शीतोष्‍णम् 

★उपमानपूर्वपद: - मेघ इव श्‍याम: - मेघश्‍याम:

★उपमानोत्‍तरपद: - नर: व्‍याघ्र: इव - नरव्‍याघ्र: 

★अवधारणापूर्वपद: - विद्या इव धनम् - विद्याधनम्

★सम्‍भावनापूर्वपद: - आम्र: इति वृक्ष: - आम्रवृक्ष: 

★मध्‍यमपदलोप: - शाकप्रिय: पार्थिव: - शाकपार्थिव:

★मयूरव्‍यंसकादि: - अन्‍यो देश: - देशान्‍तरम् आदि ।


*3- ★बहुब्रीहिसमास: -*

*सूत्र :-अन्यपदार्थप्रधानो_बहुब्रीहि: ।*

       यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति ।  

*(Note :-इसमें प्रयुक्त पदों के सामान्य अर्थ की अपेक्षा अन्य अर्थ की प्रधानता रहती है।)*

 *★यथा :-*

लम्बोदरः - लम्बम् उदरं यस्य: सः ( गणेश:),

वीणापाणी - वीणा पाणौ यस्या सा ( सरस्वती ),

निलकंठः - निलः कंठः यस्य: सः ( शिव: )  आदि ।


*4- ★द्वन्‍द्व समास: -* 

*सूत्र:-उभयपदार्थप्रधानोद्वन्द्व: ।*

यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते ।
*(Note :-(i)द्वन्द्व समास में दोनों पद प्रधान होते हैं।*

*(ii) दोनों पद प्रायः एक दूसरे के विलोम होते हैं, सदैव नहीं।*

*(iii)इसका विग्रह करने पर ‘और’ का प्रयोग होता है।)*

 *★यथा -*

 रामकृष्णौ -रामः च कृष्णः च 
           दंपत्ति - जाया च पतिः च 
           पितरौ - माता च पिता च
          पाणिपादं - पाणी च पादौ च आदि ।

*अद्य एतावदेव अलम् ।*