मति (बुद्धि) शब्द (83 S) - इकारान्त (स्त्रीलिंग)
इकारान्त (स्त्रीलिंग)मति (बुद्धि) शब्द (83 S)
एकवचन द्विवचन बहुवचन
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मती:
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मत्यै, मतये मतिभ्याम् मतिभ्यः
पञ्चमी मत्याः, मतेः मतिभ्याम् मतिभ्यः
षष्ठी मत्याः, मतेः मत्योः मतीनाम्
सप्तमी मत्याम्, मतौ मत्योः मतिषु
सम्बोधन हे मते ! हे मती ! हे मतयः !
नोट-शक्ति, उन्नति, बुद्धि, पंक्ति, सम्पत्ति, विपत्ति आदि सभी स्त्रीलिंग इकारान्त शब्दों के रूप मति शब्द के समान होते हैं ।
वार्तालाप में शामिल हों