महत्-महती ( बड़ी ) शब्द - व्यञ्जनान्त स्त्रीलिंग शब्द
व्यञ्जनान्त स्त्रीलिंग शब्द
महत्-महती ( बड़ी ) शब्द
एकवचन द्विवचन बहुवचन
प्रथमा महती महत्यौ महती:
द्वितीया महतीम् महत्यौ महत्यः
तृतीया महत्या महतीभ्याम् महतीभिः
चतुर्थी महत्यै महतीभ्याम् महतीभ्यः
पञ्चमी महत्याः महतीभ्याम् महतीभ्यः
षष्ठी महत्या: महत्योः महतीनाम्
सप्तमी महत्याम् महत्यो: महतीषु
सम्बोधन हे महति ! हे महत्यौ ! हे महत्य: !
वार्तालाप में शामिल हों