दातृ (देनेवाला) शब्द - ऋकारान्त (पुंल्लिंग)
ऋकारान्त (पुंल्लिंग)
दातृ (देनेवाला) शब्द
एकवचन द्विवचन बहुवचन
प्रथमा दाता दातारौ दातार:
द्वितीया दातारम् दातारौ दातॄन्
तृतीया दात्रा दातृभ्याम् दातृभिः
चतुर्थी दात्रे दातृभ्याम् दातृभ्यः
पञ्चमी दातुः दातृभ्याम् दातृभ्यः
षष्ठी दातुः दात्रोः दातॄणाम्
सप्तमी दातरि दात्रो: दातृषु
सम्बोधन हे दात: ! हे दातारौ ! हे दातार: !
नोट-सभी तृच् और तृन् प्रत्ययान्त शब्दों के रूप दातृ शब्द की तरह होते हैं । जैसे-कर्तृ, जेतृ, द्रष्टृ, धातृ आदि । परन्तु जामातृ (दामाद), देवृ (देवर), नृ (मनुष्य), पितृ (पिता) इत्यादि।
वार्तालाप में शामिल हों