भ्रातृ (भाई) शब्द - ऋकारान्त (पुल्लिंग)
ऋकारान्त (पुल्लिंग)
भ्रातृ (भाई) शब्द
एकवचन द्विवचन बहुवचन
प्रथमा भ्राता भ्रातरौ भ्रातरः
द्वितीया भ्रातरम् भ्रातरौ भ्रातॄन्
तृतीया भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
चतुर्थी भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
पञ्चमी भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
षष्ठी भ्रातुः भ्रात्रो: भ्रातॄणाम्
सप्तमी भ्रातरि भ्रात्रो: भ्रातृषु
सम्बोधन हे भ्रातः ! हे भ्रातरौ ! हे भ्रातरः !
वार्तालाप में शामिल हों